Declension table of ?staimitya

Deva

NeuterSingularDualPlural
Nominativestaimityam staimitye staimityāni
Vocativestaimitya staimitye staimityāni
Accusativestaimityam staimitye staimityāni
Instrumentalstaimityena staimityābhyām staimityaiḥ
Dativestaimityāya staimityābhyām staimityebhyaḥ
Ablativestaimityāt staimityābhyām staimityebhyaḥ
Genitivestaimityasya staimityayoḥ staimityānām
Locativestaimitye staimityayoḥ staimityeṣu

Compound staimitya -

Adverb -staimityam -staimityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria