Declension table of ?stabhita

Deva

MasculineSingularDualPlural
Nominativestabhitaḥ stabhitau stabhitāḥ
Vocativestabhita stabhitau stabhitāḥ
Accusativestabhitam stabhitau stabhitān
Instrumentalstabhitena stabhitābhyām stabhitaiḥ stabhitebhiḥ
Dativestabhitāya stabhitābhyām stabhitebhyaḥ
Ablativestabhitāt stabhitābhyām stabhitebhyaḥ
Genitivestabhitasya stabhitayoḥ stabhitānām
Locativestabhite stabhitayoḥ stabhiteṣu

Compound stabhita -

Adverb -stabhitam -stabhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria