Declension table of ?stabhamāna

Deva

MasculineSingularDualPlural
Nominativestabhamānaḥ stabhamānau stabhamānāḥ
Vocativestabhamāna stabhamānau stabhamānāḥ
Accusativestabhamānam stabhamānau stabhamānān
Instrumentalstabhamānena stabhamānābhyām stabhamānaiḥ stabhamānebhiḥ
Dativestabhamānāya stabhamānābhyām stabhamānebhyaḥ
Ablativestabhamānāt stabhamānābhyām stabhamānebhyaḥ
Genitivestabhamānasya stabhamānayoḥ stabhamānānām
Locativestabhamāne stabhamānayoḥ stabhamāneṣu

Compound stabhamāna -

Adverb -stabhamānam -stabhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria