Declension table of ?stabdhordhvakarṇā

Deva

FeminineSingularDualPlural
Nominativestabdhordhvakarṇā stabdhordhvakarṇe stabdhordhvakarṇāḥ
Vocativestabdhordhvakarṇe stabdhordhvakarṇe stabdhordhvakarṇāḥ
Accusativestabdhordhvakarṇām stabdhordhvakarṇe stabdhordhvakarṇāḥ
Instrumentalstabdhordhvakarṇayā stabdhordhvakarṇābhyām stabdhordhvakarṇābhiḥ
Dativestabdhordhvakarṇāyai stabdhordhvakarṇābhyām stabdhordhvakarṇābhyaḥ
Ablativestabdhordhvakarṇāyāḥ stabdhordhvakarṇābhyām stabdhordhvakarṇābhyaḥ
Genitivestabdhordhvakarṇāyāḥ stabdhordhvakarṇayoḥ stabdhordhvakarṇānām
Locativestabdhordhvakarṇāyām stabdhordhvakarṇayoḥ stabdhordhvakarṇāsu

Adverb -stabdhordhvakarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria