Declension table of stabdhordhvakarṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | stabdhordhvakarṇaḥ | stabdhordhvakarṇau | stabdhordhvakarṇāḥ |
Vocative | stabdhordhvakarṇa | stabdhordhvakarṇau | stabdhordhvakarṇāḥ |
Accusative | stabdhordhvakarṇam | stabdhordhvakarṇau | stabdhordhvakarṇān |
Instrumental | stabdhordhvakarṇena | stabdhordhvakarṇābhyām | stabdhordhvakarṇaiḥ |
Dative | stabdhordhvakarṇāya | stabdhordhvakarṇābhyām | stabdhordhvakarṇebhyaḥ |
Ablative | stabdhordhvakarṇāt | stabdhordhvakarṇābhyām | stabdhordhvakarṇebhyaḥ |
Genitive | stabdhordhvakarṇasya | stabdhordhvakarṇayoḥ | stabdhordhvakarṇānām |
Locative | stabdhordhvakarṇe | stabdhordhvakarṇayoḥ | stabdhordhvakarṇeṣu |