Declension table of ?stabdhaśrotra

Deva

MasculineSingularDualPlural
Nominativestabdhaśrotraḥ stabdhaśrotrau stabdhaśrotrāḥ
Vocativestabdhaśrotra stabdhaśrotrau stabdhaśrotrāḥ
Accusativestabdhaśrotram stabdhaśrotrau stabdhaśrotrān
Instrumentalstabdhaśrotreṇa stabdhaśrotrābhyām stabdhaśrotraiḥ stabdhaśrotrebhiḥ
Dativestabdhaśrotrāya stabdhaśrotrābhyām stabdhaśrotrebhyaḥ
Ablativestabdhaśrotrāt stabdhaśrotrābhyām stabdhaśrotrebhyaḥ
Genitivestabdhaśrotrasya stabdhaśrotrayoḥ stabdhaśrotrāṇām
Locativestabdhaśrotre stabdhaśrotrayoḥ stabdhaśrotreṣu

Compound stabdhaśrotra -

Adverb -stabdhaśrotram -stabdhaśrotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria