Declension table of ?stabdhavapuṣā

Deva

FeminineSingularDualPlural
Nominativestabdhavapuṣā stabdhavapuṣe stabdhavapuṣāḥ
Vocativestabdhavapuṣe stabdhavapuṣe stabdhavapuṣāḥ
Accusativestabdhavapuṣām stabdhavapuṣe stabdhavapuṣāḥ
Instrumentalstabdhavapuṣayā stabdhavapuṣābhyām stabdhavapuṣābhiḥ
Dativestabdhavapuṣāyai stabdhavapuṣābhyām stabdhavapuṣābhyaḥ
Ablativestabdhavapuṣāyāḥ stabdhavapuṣābhyām stabdhavapuṣābhyaḥ
Genitivestabdhavapuṣāyāḥ stabdhavapuṣayoḥ stabdhavapuṣāṇām
Locativestabdhavapuṣāyām stabdhavapuṣayoḥ stabdhavapuṣāsu

Adverb -stabdhavapuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria