Declension table of ?stabdhatva

Deva

NeuterSingularDualPlural
Nominativestabdhatvam stabdhatve stabdhatvāni
Vocativestabdhatva stabdhatve stabdhatvāni
Accusativestabdhatvam stabdhatve stabdhatvāni
Instrumentalstabdhatvena stabdhatvābhyām stabdhatvaiḥ
Dativestabdhatvāya stabdhatvābhyām stabdhatvebhyaḥ
Ablativestabdhatvāt stabdhatvābhyām stabdhatvebhyaḥ
Genitivestabdhatvasya stabdhatvayoḥ stabdhatvānām
Locativestabdhatve stabdhatvayoḥ stabdhatveṣu

Compound stabdhatva -

Adverb -stabdhatvam -stabdhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria