Declension table of ?stabdhatoya

Deva

NeuterSingularDualPlural
Nominativestabdhatoyam stabdhatoye stabdhatoyāni
Vocativestabdhatoya stabdhatoye stabdhatoyāni
Accusativestabdhatoyam stabdhatoye stabdhatoyāni
Instrumentalstabdhatoyena stabdhatoyābhyām stabdhatoyaiḥ
Dativestabdhatoyāya stabdhatoyābhyām stabdhatoyebhyaḥ
Ablativestabdhatoyāt stabdhatoyābhyām stabdhatoyebhyaḥ
Genitivestabdhatoyasya stabdhatoyayoḥ stabdhatoyānām
Locativestabdhatoye stabdhatoyayoḥ stabdhatoyeṣu

Compound stabdhatoya -

Adverb -stabdhatoyam -stabdhatoyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria