Declension table of ?stabdhatoya

Deva

MasculineSingularDualPlural
Nominativestabdhatoyaḥ stabdhatoyau stabdhatoyāḥ
Vocativestabdhatoya stabdhatoyau stabdhatoyāḥ
Accusativestabdhatoyam stabdhatoyau stabdhatoyān
Instrumentalstabdhatoyena stabdhatoyābhyām stabdhatoyaiḥ stabdhatoyebhiḥ
Dativestabdhatoyāya stabdhatoyābhyām stabdhatoyebhyaḥ
Ablativestabdhatoyāt stabdhatoyābhyām stabdhatoyebhyaḥ
Genitivestabdhatoyasya stabdhatoyayoḥ stabdhatoyānām
Locativestabdhatoye stabdhatoyayoḥ stabdhatoyeṣu

Compound stabdhatoya -

Adverb -stabdhatoyam -stabdhatoyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria