Declension table of ?stabdhatā

Deva

FeminineSingularDualPlural
Nominativestabdhatā stabdhate stabdhatāḥ
Vocativestabdhate stabdhate stabdhatāḥ
Accusativestabdhatām stabdhate stabdhatāḥ
Instrumentalstabdhatayā stabdhatābhyām stabdhatābhiḥ
Dativestabdhatāyai stabdhatābhyām stabdhatābhyaḥ
Ablativestabdhatāyāḥ stabdhatābhyām stabdhatābhyaḥ
Genitivestabdhatāyāḥ stabdhatayoḥ stabdhatānām
Locativestabdhatāyām stabdhatayoḥ stabdhatāsu

Adverb -stabdhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria