Declension table of ?stabdhasakthi

Deva

MasculineSingularDualPlural
Nominativestabdhasakthiḥ stabdhasakthī stabdhasakthayaḥ
Vocativestabdhasakthe stabdhasakthī stabdhasakthayaḥ
Accusativestabdhasakthim stabdhasakthī stabdhasakthīn
Instrumentalstabdhasakthinā stabdhasakthibhyām stabdhasakthibhiḥ
Dativestabdhasakthaye stabdhasakthibhyām stabdhasakthibhyaḥ
Ablativestabdhasaktheḥ stabdhasakthibhyām stabdhasakthibhyaḥ
Genitivestabdhasaktheḥ stabdhasakthyoḥ stabdhasakthīnām
Locativestabdhasakthau stabdhasakthyoḥ stabdhasakthiṣu

Compound stabdhasakthi -

Adverb -stabdhasakthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria