Declension table of ?stabdharomakūpatā

Deva

FeminineSingularDualPlural
Nominativestabdharomakūpatā stabdharomakūpate stabdharomakūpatāḥ
Vocativestabdharomakūpate stabdharomakūpate stabdharomakūpatāḥ
Accusativestabdharomakūpatām stabdharomakūpate stabdharomakūpatāḥ
Instrumentalstabdharomakūpatayā stabdharomakūpatābhyām stabdharomakūpatābhiḥ
Dativestabdharomakūpatāyai stabdharomakūpatābhyām stabdharomakūpatābhyaḥ
Ablativestabdharomakūpatāyāḥ stabdharomakūpatābhyām stabdharomakūpatābhyaḥ
Genitivestabdharomakūpatāyāḥ stabdharomakūpatayoḥ stabdharomakūpatānām
Locativestabdharomakūpatāyām stabdharomakūpatayoḥ stabdharomakūpatāsu

Adverb -stabdharomakūpatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria