Declension table of ?stabdharomakūpa

Deva

MasculineSingularDualPlural
Nominativestabdharomakūpaḥ stabdharomakūpau stabdharomakūpāḥ
Vocativestabdharomakūpa stabdharomakūpau stabdharomakūpāḥ
Accusativestabdharomakūpam stabdharomakūpau stabdharomakūpān
Instrumentalstabdharomakūpeṇa stabdharomakūpābhyām stabdharomakūpaiḥ stabdharomakūpebhiḥ
Dativestabdharomakūpāya stabdharomakūpābhyām stabdharomakūpebhyaḥ
Ablativestabdharomakūpāt stabdharomakūpābhyām stabdharomakūpebhyaḥ
Genitivestabdharomakūpasya stabdharomakūpayoḥ stabdharomakūpāṇām
Locativestabdharomakūpe stabdharomakūpayoḥ stabdharomakūpeṣu

Compound stabdharomakūpa -

Adverb -stabdharomakūpam -stabdharomakūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria