Declension table of ?stabdhapūrṇakoṣṭhatā

Deva

FeminineSingularDualPlural
Nominativestabdhapūrṇakoṣṭhatā stabdhapūrṇakoṣṭhate stabdhapūrṇakoṣṭhatāḥ
Vocativestabdhapūrṇakoṣṭhate stabdhapūrṇakoṣṭhate stabdhapūrṇakoṣṭhatāḥ
Accusativestabdhapūrṇakoṣṭhatām stabdhapūrṇakoṣṭhate stabdhapūrṇakoṣṭhatāḥ
Instrumentalstabdhapūrṇakoṣṭhatayā stabdhapūrṇakoṣṭhatābhyām stabdhapūrṇakoṣṭhatābhiḥ
Dativestabdhapūrṇakoṣṭhatāyai stabdhapūrṇakoṣṭhatābhyām stabdhapūrṇakoṣṭhatābhyaḥ
Ablativestabdhapūrṇakoṣṭhatāyāḥ stabdhapūrṇakoṣṭhatābhyām stabdhapūrṇakoṣṭhatābhyaḥ
Genitivestabdhapūrṇakoṣṭhatāyāḥ stabdhapūrṇakoṣṭhatayoḥ stabdhapūrṇakoṣṭhatānām
Locativestabdhapūrṇakoṣṭhatāyām stabdhapūrṇakoṣṭhatayoḥ stabdhapūrṇakoṣṭhatāsu

Adverb -stabdhapūrṇakoṣṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria