Declension table of ?stabdhapūrṇakoṣṭha

Deva

MasculineSingularDualPlural
Nominativestabdhapūrṇakoṣṭhaḥ stabdhapūrṇakoṣṭhau stabdhapūrṇakoṣṭhāḥ
Vocativestabdhapūrṇakoṣṭha stabdhapūrṇakoṣṭhau stabdhapūrṇakoṣṭhāḥ
Accusativestabdhapūrṇakoṣṭham stabdhapūrṇakoṣṭhau stabdhapūrṇakoṣṭhān
Instrumentalstabdhapūrṇakoṣṭhena stabdhapūrṇakoṣṭhābhyām stabdhapūrṇakoṣṭhaiḥ stabdhapūrṇakoṣṭhebhiḥ
Dativestabdhapūrṇakoṣṭhāya stabdhapūrṇakoṣṭhābhyām stabdhapūrṇakoṣṭhebhyaḥ
Ablativestabdhapūrṇakoṣṭhāt stabdhapūrṇakoṣṭhābhyām stabdhapūrṇakoṣṭhebhyaḥ
Genitivestabdhapūrṇakoṣṭhasya stabdhapūrṇakoṣṭhayoḥ stabdhapūrṇakoṣṭhānām
Locativestabdhapūrṇakoṣṭhe stabdhapūrṇakoṣṭhayoḥ stabdhapūrṇakoṣṭheṣu

Compound stabdhapūrṇakoṣṭha -

Adverb -stabdhapūrṇakoṣṭham -stabdhapūrṇakoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria