Declension table of ?stabdhapāda

Deva

NeuterSingularDualPlural
Nominativestabdhapādam stabdhapāde stabdhapādāni
Vocativestabdhapāda stabdhapāde stabdhapādāni
Accusativestabdhapādam stabdhapāde stabdhapādāni
Instrumentalstabdhapādena stabdhapādābhyām stabdhapādaiḥ
Dativestabdhapādāya stabdhapādābhyām stabdhapādebhyaḥ
Ablativestabdhapādāt stabdhapādābhyām stabdhapādebhyaḥ
Genitivestabdhapādasya stabdhapādayoḥ stabdhapādānām
Locativestabdhapāde stabdhapādayoḥ stabdhapādeṣu

Compound stabdhapāda -

Adverb -stabdhapādam -stabdhapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria