Declension table of ?stabdhanayana

Deva

MasculineSingularDualPlural
Nominativestabdhanayanaḥ stabdhanayanau stabdhanayanāḥ
Vocativestabdhanayana stabdhanayanau stabdhanayanāḥ
Accusativestabdhanayanam stabdhanayanau stabdhanayanān
Instrumentalstabdhanayanena stabdhanayanābhyām stabdhanayanaiḥ stabdhanayanebhiḥ
Dativestabdhanayanāya stabdhanayanābhyām stabdhanayanebhyaḥ
Ablativestabdhanayanāt stabdhanayanābhyām stabdhanayanebhyaḥ
Genitivestabdhanayanasya stabdhanayanayoḥ stabdhanayanānām
Locativestabdhanayane stabdhanayanayoḥ stabdhanayaneṣu

Compound stabdhanayana -

Adverb -stabdhanayanam -stabdhanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria