Declension table of ?stabdhamedhratā

Deva

FeminineSingularDualPlural
Nominativestabdhamedhratā stabdhamedhrate stabdhamedhratāḥ
Vocativestabdhamedhrate stabdhamedhrate stabdhamedhratāḥ
Accusativestabdhamedhratām stabdhamedhrate stabdhamedhratāḥ
Instrumentalstabdhamedhratayā stabdhamedhratābhyām stabdhamedhratābhiḥ
Dativestabdhamedhratāyai stabdhamedhratābhyām stabdhamedhratābhyaḥ
Ablativestabdhamedhratāyāḥ stabdhamedhratābhyām stabdhamedhratābhyaḥ
Genitivestabdhamedhratāyāḥ stabdhamedhratayoḥ stabdhamedhratānām
Locativestabdhamedhratāyām stabdhamedhratayoḥ stabdhamedhratāsu

Adverb -stabdhamedhratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria