Declension table of ?stabdhamedhra

Deva

NeuterSingularDualPlural
Nominativestabdhamedhram stabdhamedhre stabdhamedhrāṇi
Vocativestabdhamedhra stabdhamedhre stabdhamedhrāṇi
Accusativestabdhamedhram stabdhamedhre stabdhamedhrāṇi
Instrumentalstabdhamedhreṇa stabdhamedhrābhyām stabdhamedhraiḥ
Dativestabdhamedhrāya stabdhamedhrābhyām stabdhamedhrebhyaḥ
Ablativestabdhamedhrāt stabdhamedhrābhyām stabdhamedhrebhyaḥ
Genitivestabdhamedhrasya stabdhamedhrayoḥ stabdhamedhrāṇām
Locativestabdhamedhre stabdhamedhrayoḥ stabdhamedhreṣu

Compound stabdhamedhra -

Adverb -stabdhamedhram -stabdhamedhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria