Declension table of stabdhamedhraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | stabdhamedhram | stabdhamedhre | stabdhamedhrāṇi |
Vocative | stabdhamedhra | stabdhamedhre | stabdhamedhrāṇi |
Accusative | stabdhamedhram | stabdhamedhre | stabdhamedhrāṇi |
Instrumental | stabdhamedhreṇa | stabdhamedhrābhyām | stabdhamedhraiḥ |
Dative | stabdhamedhrāya | stabdhamedhrābhyām | stabdhamedhrebhyaḥ |
Ablative | stabdhamedhrāt | stabdhamedhrābhyām | stabdhamedhrebhyaḥ |
Genitive | stabdhamedhrasya | stabdhamedhrayoḥ | stabdhamedhrāṇām |
Locative | stabdhamedhre | stabdhamedhrayoḥ | stabdhamedhreṣu |