Declension table of ?stabdhamedhra

Deva

MasculineSingularDualPlural
Nominativestabdhamedhraḥ stabdhamedhrau stabdhamedhrāḥ
Vocativestabdhamedhra stabdhamedhrau stabdhamedhrāḥ
Accusativestabdhamedhram stabdhamedhrau stabdhamedhrān
Instrumentalstabdhamedhreṇa stabdhamedhrābhyām stabdhamedhraiḥ stabdhamedhrebhiḥ
Dativestabdhamedhrāya stabdhamedhrābhyām stabdhamedhrebhyaḥ
Ablativestabdhamedhrāt stabdhamedhrābhyām stabdhamedhrebhyaḥ
Genitivestabdhamedhrasya stabdhamedhrayoḥ stabdhamedhrāṇām
Locativestabdhamedhre stabdhamedhrayoḥ stabdhamedhreṣu

Compound stabdhamedhra -

Adverb -stabdhamedhram -stabdhamedhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria