Declension table of ?stabdhalocana

Deva

NeuterSingularDualPlural
Nominativestabdhalocanam stabdhalocane stabdhalocanāni
Vocativestabdhalocana stabdhalocane stabdhalocanāni
Accusativestabdhalocanam stabdhalocane stabdhalocanāni
Instrumentalstabdhalocanena stabdhalocanābhyām stabdhalocanaiḥ
Dativestabdhalocanāya stabdhalocanābhyām stabdhalocanebhyaḥ
Ablativestabdhalocanāt stabdhalocanābhyām stabdhalocanebhyaḥ
Genitivestabdhalocanasya stabdhalocanayoḥ stabdhalocanānām
Locativestabdhalocane stabdhalocanayoḥ stabdhalocaneṣu

Compound stabdhalocana -

Adverb -stabdhalocanam -stabdhalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria