Declension table of ?stabdhalocana

Deva

MasculineSingularDualPlural
Nominativestabdhalocanaḥ stabdhalocanau stabdhalocanāḥ
Vocativestabdhalocana stabdhalocanau stabdhalocanāḥ
Accusativestabdhalocanam stabdhalocanau stabdhalocanān
Instrumentalstabdhalocanena stabdhalocanābhyām stabdhalocanaiḥ stabdhalocanebhiḥ
Dativestabdhalocanāya stabdhalocanābhyām stabdhalocanebhyaḥ
Ablativestabdhalocanāt stabdhalocanābhyām stabdhalocanebhyaḥ
Genitivestabdhalocanasya stabdhalocanayoḥ stabdhalocanānām
Locativestabdhalocane stabdhalocanayoḥ stabdhalocaneṣu

Compound stabdhalocana -

Adverb -stabdhalocanam -stabdhalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria