Declension table of ?stabdhakarṇaśirodharā

Deva

FeminineSingularDualPlural
Nominativestabdhakarṇaśirodharā stabdhakarṇaśirodhare stabdhakarṇaśirodharāḥ
Vocativestabdhakarṇaśirodhare stabdhakarṇaśirodhare stabdhakarṇaśirodharāḥ
Accusativestabdhakarṇaśirodharām stabdhakarṇaśirodhare stabdhakarṇaśirodharāḥ
Instrumentalstabdhakarṇaśirodharayā stabdhakarṇaśirodharābhyām stabdhakarṇaśirodharābhiḥ
Dativestabdhakarṇaśirodharāyai stabdhakarṇaśirodharābhyām stabdhakarṇaśirodharābhyaḥ
Ablativestabdhakarṇaśirodharāyāḥ stabdhakarṇaśirodharābhyām stabdhakarṇaśirodharābhyaḥ
Genitivestabdhakarṇaśirodharāyāḥ stabdhakarṇaśirodharayoḥ stabdhakarṇaśirodharāṇām
Locativestabdhakarṇaśirodharāyām stabdhakarṇaśirodharayoḥ stabdhakarṇaśirodharāsu

Adverb -stabdhakarṇaśirodharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria