Declension table of ?stabdhakarṇaśirodhara

Deva

MasculineSingularDualPlural
Nominativestabdhakarṇaśirodharaḥ stabdhakarṇaśirodharau stabdhakarṇaśirodharāḥ
Vocativestabdhakarṇaśirodhara stabdhakarṇaśirodharau stabdhakarṇaśirodharāḥ
Accusativestabdhakarṇaśirodharam stabdhakarṇaśirodharau stabdhakarṇaśirodharān
Instrumentalstabdhakarṇaśirodhareṇa stabdhakarṇaśirodharābhyām stabdhakarṇaśirodharaiḥ stabdhakarṇaśirodharebhiḥ
Dativestabdhakarṇaśirodharāya stabdhakarṇaśirodharābhyām stabdhakarṇaśirodharebhyaḥ
Ablativestabdhakarṇaśirodharāt stabdhakarṇaśirodharābhyām stabdhakarṇaśirodharebhyaḥ
Genitivestabdhakarṇaśirodharasya stabdhakarṇaśirodharayoḥ stabdhakarṇaśirodharāṇām
Locativestabdhakarṇaśirodhare stabdhakarṇaśirodharayoḥ stabdhakarṇaśirodhareṣu

Compound stabdhakarṇaśirodhara -

Adverb -stabdhakarṇaśirodharam -stabdhakarṇaśirodharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria