Declension table of ?stabdhahanu

Deva

NeuterSingularDualPlural
Nominativestabdhahanu stabdhahanunī stabdhahanūni
Vocativestabdhahanu stabdhahanunī stabdhahanūni
Accusativestabdhahanu stabdhahanunī stabdhahanūni
Instrumentalstabdhahanunā stabdhahanubhyām stabdhahanubhiḥ
Dativestabdhahanune stabdhahanubhyām stabdhahanubhyaḥ
Ablativestabdhahanunaḥ stabdhahanubhyām stabdhahanubhyaḥ
Genitivestabdhahanunaḥ stabdhahanunoḥ stabdhahanūnām
Locativestabdhahanuni stabdhahanunoḥ stabdhahanuṣu

Compound stabdhahanu -

Adverb -stabdhahanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria