Declension table of ?stabdhahanu

Deva

MasculineSingularDualPlural
Nominativestabdhahanuḥ stabdhahanū stabdhahanavaḥ
Vocativestabdhahano stabdhahanū stabdhahanavaḥ
Accusativestabdhahanum stabdhahanū stabdhahanūn
Instrumentalstabdhahanunā stabdhahanubhyām stabdhahanubhiḥ
Dativestabdhahanave stabdhahanubhyām stabdhahanubhyaḥ
Ablativestabdhahanoḥ stabdhahanubhyām stabdhahanubhyaḥ
Genitivestabdhahanoḥ stabdhahanvoḥ stabdhahanūnām
Locativestabdhahanau stabdhahanvoḥ stabdhahanuṣu

Compound stabdhahanu -

Adverb -stabdhahanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria