Declension table of stabdhadṛṣṭi

Deva

MasculineSingularDualPlural
Nominativestabdhadṛṣṭiḥ stabdhadṛṣṭī stabdhadṛṣṭayaḥ
Vocativestabdhadṛṣṭe stabdhadṛṣṭī stabdhadṛṣṭayaḥ
Accusativestabdhadṛṣṭim stabdhadṛṣṭī stabdhadṛṣṭīn
Instrumentalstabdhadṛṣṭinā stabdhadṛṣṭibhyām stabdhadṛṣṭibhiḥ
Dativestabdhadṛṣṭaye stabdhadṛṣṭibhyām stabdhadṛṣṭibhyaḥ
Ablativestabdhadṛṣṭeḥ stabdhadṛṣṭibhyām stabdhadṛṣṭibhyaḥ
Genitivestabdhadṛṣṭeḥ stabdhadṛṣṭyoḥ stabdhadṛṣṭīnām
Locativestabdhadṛṣṭau stabdhadṛṣṭyoḥ stabdhadṛṣṭiṣu

Compound stabdhadṛṣṭi -

Adverb -stabdhadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria