Declension table of ?stabdhabāhu

Deva

NeuterSingularDualPlural
Nominativestabdhabāhu stabdhabāhunī stabdhabāhūni
Vocativestabdhabāhu stabdhabāhunī stabdhabāhūni
Accusativestabdhabāhu stabdhabāhunī stabdhabāhūni
Instrumentalstabdhabāhunā stabdhabāhubhyām stabdhabāhubhiḥ
Dativestabdhabāhune stabdhabāhubhyām stabdhabāhubhyaḥ
Ablativestabdhabāhunaḥ stabdhabāhubhyām stabdhabāhubhyaḥ
Genitivestabdhabāhunaḥ stabdhabāhunoḥ stabdhabāhūnām
Locativestabdhabāhuni stabdhabāhunoḥ stabdhabāhuṣu

Compound stabdhabāhu -

Adverb -stabdhabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria