Declension table of ?stabdhabāhu

Deva

MasculineSingularDualPlural
Nominativestabdhabāhuḥ stabdhabāhū stabdhabāhavaḥ
Vocativestabdhabāho stabdhabāhū stabdhabāhavaḥ
Accusativestabdhabāhum stabdhabāhū stabdhabāhūn
Instrumentalstabdhabāhunā stabdhabāhubhyām stabdhabāhubhiḥ
Dativestabdhabāhave stabdhabāhubhyām stabdhabāhubhyaḥ
Ablativestabdhabāhoḥ stabdhabāhubhyām stabdhabāhubhyaḥ
Genitivestabdhabāhoḥ stabdhabāhvoḥ stabdhabāhūnām
Locativestabdhabāhau stabdhabāhvoḥ stabdhabāhuṣu

Compound stabdhabāhu -

Adverb -stabdhabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria