Declension table of stabdha

Deva

NeuterSingularDualPlural
Nominativestabdham stabdhe stabdhāni
Vocativestabdha stabdhe stabdhāni
Accusativestabdham stabdhe stabdhāni
Instrumentalstabdhena stabdhābhyām stabdhaiḥ
Dativestabdhāya stabdhābhyām stabdhebhyaḥ
Ablativestabdhāt stabdhābhyām stabdhebhyaḥ
Genitivestabdhasya stabdhayoḥ stabdhānām
Locativestabdhe stabdhayoḥ stabdheṣu

Compound stabdha -

Adverb -stabdham -stabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria