Declension table of ?stāyu

Deva

MasculineSingularDualPlural
Nominativestāyuḥ stāyū stāyavaḥ
Vocativestāyo stāyū stāyavaḥ
Accusativestāyum stāyū stāyūn
Instrumentalstāyunā stāyubhyām stāyubhiḥ
Dativestāyave stāyubhyām stāyubhyaḥ
Ablativestāyoḥ stāyubhyām stāyubhyaḥ
Genitivestāyoḥ stāyvoḥ stāyūnām
Locativestāyau stāyvoḥ stāyuṣu

Compound stāyu -

Adverb -stāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria