Declension table of ?stāvakā

Deva

FeminineSingularDualPlural
Nominativestāvakā stāvake stāvakāḥ
Vocativestāvake stāvake stāvakāḥ
Accusativestāvakām stāvake stāvakāḥ
Instrumentalstāvakayā stāvakābhyām stāvakābhiḥ
Dativestāvakāyai stāvakābhyām stāvakābhyaḥ
Ablativestāvakāyāḥ stāvakābhyām stāvakābhyaḥ
Genitivestāvakāyāḥ stāvakayoḥ stāvakānām
Locativestāvakāyām stāvakayoḥ stāvakāsu

Adverb -stāvakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria