Declension table of stāva

Deva

MasculineSingularDualPlural
Nominativestāvaḥ stāvau stāvāḥ
Vocativestāva stāvau stāvāḥ
Accusativestāvam stāvau stāvān
Instrumentalstāvena stāvābhyām stāvaiḥ stāvebhiḥ
Dativestāvāya stāvābhyām stāvebhyaḥ
Ablativestāvāt stāvābhyām stāvebhyaḥ
Genitivestāvasya stāvayoḥ stāvānām
Locativestāve stāvayoḥ stāveṣu

Compound stāva -

Adverb -stāvam -stāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria