Declension table of ?stāmu

Deva

MasculineSingularDualPlural
Nominativestāmuḥ stāmū stāmavaḥ
Vocativestāmo stāmū stāmavaḥ
Accusativestāmum stāmū stāmūn
Instrumentalstāmunā stāmubhyām stāmubhiḥ
Dativestāmave stāmubhyām stāmubhyaḥ
Ablativestāmoḥ stāmubhyām stāmubhyaḥ
Genitivestāmoḥ stāmvoḥ stāmūnām
Locativestāmau stāmvoḥ stāmuṣu

Compound stāmu -

Adverb -stāmu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria