Declension table of ?stāmbhāyana

Deva

MasculineSingularDualPlural
Nominativestāmbhāyanaḥ stāmbhāyanau stāmbhāyanāḥ
Vocativestāmbhāyana stāmbhāyanau stāmbhāyanāḥ
Accusativestāmbhāyanam stāmbhāyanau stāmbhāyanān
Instrumentalstāmbhāyanena stāmbhāyanābhyām stāmbhāyanaiḥ stāmbhāyanebhiḥ
Dativestāmbhāyanāya stāmbhāyanābhyām stāmbhāyanebhyaḥ
Ablativestāmbhāyanāt stāmbhāyanābhyām stāmbhāyanebhyaḥ
Genitivestāmbhāyanasya stāmbhāyanayoḥ stāmbhāyanānām
Locativestāmbhāyane stāmbhāyanayoḥ stāmbhāyaneṣu

Compound stāmbhāyana -

Adverb -stāmbhāyanam -stāmbhāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria