Declension table of ?stāman

Deva

MasculineSingularDualPlural
Nominativestāmā stāmānau stāmānaḥ
Vocativestāman stāmānau stāmānaḥ
Accusativestāmānam stāmānau stāmnaḥ
Instrumentalstāmnā stāmabhyām stāmabhiḥ
Dativestāmne stāmabhyām stāmabhyaḥ
Ablativestāmnaḥ stāmabhyām stāmabhyaḥ
Genitivestāmnaḥ stāmnoḥ stāmnām
Locativestāmni stāmani stāmnoḥ stāmasu

Compound stāma -

Adverb -stāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria