Declension table of ?stṛtya

Deva

MasculineSingularDualPlural
Nominativestṛtyaḥ stṛtyau stṛtyāḥ
Vocativestṛtya stṛtyau stṛtyāḥ
Accusativestṛtyam stṛtyau stṛtyān
Instrumentalstṛtyena stṛtyābhyām stṛtyaiḥ stṛtyebhiḥ
Dativestṛtyāya stṛtyābhyām stṛtyebhyaḥ
Ablativestṛtyāt stṛtyābhyām stṛtyebhyaḥ
Genitivestṛtyasya stṛtyayoḥ stṛtyānām
Locativestṛtye stṛtyayoḥ stṛtyeṣu

Compound stṛtya -

Adverb -stṛtyam -stṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria