Declension table of ?stṛti

Deva

FeminineSingularDualPlural
Nominativestṛtiḥ stṛtī stṛtayaḥ
Vocativestṛte stṛtī stṛtayaḥ
Accusativestṛtim stṛtī stṛtīḥ
Instrumentalstṛtyā stṛtibhyām stṛtibhiḥ
Dativestṛtyai stṛtaye stṛtibhyām stṛtibhyaḥ
Ablativestṛtyāḥ stṛteḥ stṛtibhyām stṛtibhyaḥ
Genitivestṛtyāḥ stṛteḥ stṛtyoḥ stṛtīnām
Locativestṛtyām stṛtau stṛtyoḥ stṛtiṣu

Compound stṛti -

Adverb -stṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria