Declension table of ?sruvapragrahaṇa

Deva

MasculineSingularDualPlural
Nominativesruvapragrahaṇaḥ sruvapragrahaṇau sruvapragrahaṇāḥ
Vocativesruvapragrahaṇa sruvapragrahaṇau sruvapragrahaṇāḥ
Accusativesruvapragrahaṇam sruvapragrahaṇau sruvapragrahaṇān
Instrumentalsruvapragrahaṇena sruvapragrahaṇābhyām sruvapragrahaṇaiḥ sruvapragrahaṇebhiḥ
Dativesruvapragrahaṇāya sruvapragrahaṇābhyām sruvapragrahaṇebhyaḥ
Ablativesruvapragrahaṇāt sruvapragrahaṇābhyām sruvapragrahaṇebhyaḥ
Genitivesruvapragrahaṇasya sruvapragrahaṇayoḥ sruvapragrahaṇānām
Locativesruvapragrahaṇe sruvapragrahaṇayoḥ sruvapragrahaṇeṣu

Compound sruvapragrahaṇa -

Adverb -sruvapragrahaṇam -sruvapragrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria