Declension table of sruvahasta

Deva

MasculineSingularDualPlural
Nominativesruvahastaḥ sruvahastau sruvahastāḥ
Vocativesruvahasta sruvahastau sruvahastāḥ
Accusativesruvahastam sruvahastau sruvahastān
Instrumentalsruvahastena sruvahastābhyām sruvahastaiḥ
Dativesruvahastāya sruvahastābhyām sruvahastebhyaḥ
Ablativesruvahastāt sruvahastābhyām sruvahastebhyaḥ
Genitivesruvahastasya sruvahastayoḥ sruvahastānām
Locativesruvahaste sruvahastayoḥ sruvahasteṣu

Compound sruvahasta -

Adverb -sruvahastam -sruvahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria