Declension table of sruvāvṛkṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sruvāvṛkṣaḥ | sruvāvṛkṣau | sruvāvṛkṣāḥ |
Vocative | sruvāvṛkṣa | sruvāvṛkṣau | sruvāvṛkṣāḥ |
Accusative | sruvāvṛkṣam | sruvāvṛkṣau | sruvāvṛkṣān |
Instrumental | sruvāvṛkṣeṇa | sruvāvṛkṣābhyām | sruvāvṛkṣaiḥ |
Dative | sruvāvṛkṣāya | sruvāvṛkṣābhyām | sruvāvṛkṣebhyaḥ |
Ablative | sruvāvṛkṣāt | sruvāvṛkṣābhyām | sruvāvṛkṣebhyaḥ |
Genitive | sruvāvṛkṣasya | sruvāvṛkṣayoḥ | sruvāvṛkṣāṇām |
Locative | sruvāvṛkṣe | sruvāvṛkṣayoḥ | sruvāvṛkṣeṣu |