Declension table of ?sruvāvṛkṣa

Deva

MasculineSingularDualPlural
Nominativesruvāvṛkṣaḥ sruvāvṛkṣau sruvāvṛkṣāḥ
Vocativesruvāvṛkṣa sruvāvṛkṣau sruvāvṛkṣāḥ
Accusativesruvāvṛkṣam sruvāvṛkṣau sruvāvṛkṣān
Instrumentalsruvāvṛkṣeṇa sruvāvṛkṣābhyām sruvāvṛkṣaiḥ sruvāvṛkṣebhiḥ
Dativesruvāvṛkṣāya sruvāvṛkṣābhyām sruvāvṛkṣebhyaḥ
Ablativesruvāvṛkṣāt sruvāvṛkṣābhyām sruvāvṛkṣebhyaḥ
Genitivesruvāvṛkṣasya sruvāvṛkṣayoḥ sruvāvṛkṣāṇām
Locativesruvāvṛkṣe sruvāvṛkṣayoḥ sruvāvṛkṣeṣu

Compound sruvāvṛkṣa -

Adverb -sruvāvṛkṣam -sruvāvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria