Declension table of sruti

Deva

FeminineSingularDualPlural
Nominativesrutiḥ srutī srutayaḥ
Vocativesrute srutī srutayaḥ
Accusativesrutim srutī srutīḥ
Instrumentalsrutyā srutibhyām srutibhiḥ
Dativesrutyai srutaye srutibhyām srutibhyaḥ
Ablativesrutyāḥ sruteḥ srutibhyām srutibhyaḥ
Genitivesrutyāḥ sruteḥ srutyoḥ srutīnām
Locativesrutyām srutau srutyoḥ srutiṣu

Compound sruti -

Adverb -sruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria