Declension table of ?sruksruvalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesruksruvalakṣaṇam sruksruvalakṣaṇe sruksruvalakṣaṇāni
Vocativesruksruvalakṣaṇa sruksruvalakṣaṇe sruksruvalakṣaṇāni
Accusativesruksruvalakṣaṇam sruksruvalakṣaṇe sruksruvalakṣaṇāni
Instrumentalsruksruvalakṣaṇena sruksruvalakṣaṇābhyām sruksruvalakṣaṇaiḥ
Dativesruksruvalakṣaṇāya sruksruvalakṣaṇābhyām sruksruvalakṣaṇebhyaḥ
Ablativesruksruvalakṣaṇāt sruksruvalakṣaṇābhyām sruksruvalakṣaṇebhyaḥ
Genitivesruksruvalakṣaṇasya sruksruvalakṣaṇayoḥ sruksruvalakṣaṇānām
Locativesruksruvalakṣaṇe sruksruvalakṣaṇayoḥ sruksruvalakṣaṇeṣu

Compound sruksruvalakṣaṇa -

Adverb -sruksruvalakṣaṇam -sruksruvalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria