Declension table of sruksammārjanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sruksammārjanam | sruksammārjane | sruksammārjanāni |
Vocative | sruksammārjana | sruksammārjane | sruksammārjanāni |
Accusative | sruksammārjanam | sruksammārjane | sruksammārjanāni |
Instrumental | sruksammārjanena | sruksammārjanābhyām | sruksammārjanaiḥ |
Dative | sruksammārjanāya | sruksammārjanābhyām | sruksammārjanebhyaḥ |
Ablative | sruksammārjanāt | sruksammārjanābhyām | sruksammārjanebhyaḥ |
Genitive | sruksammārjanasya | sruksammārjanayoḥ | sruksammārjanānām |
Locative | sruksammārjane | sruksammārjanayoḥ | sruksammārjaneṣu |