Declension table of ?srugvyūha

Deva

MasculineSingularDualPlural
Nominativesrugvyūhaḥ srugvyūhau srugvyūhāḥ
Vocativesrugvyūha srugvyūhau srugvyūhāḥ
Accusativesrugvyūham srugvyūhau srugvyūhān
Instrumentalsrugvyūheṇa srugvyūhābhyām srugvyūhaiḥ srugvyūhebhiḥ
Dativesrugvyūhāya srugvyūhābhyām srugvyūhebhyaḥ
Ablativesrugvyūhāt srugvyūhābhyām srugvyūhebhyaḥ
Genitivesrugvyūhasya srugvyūhayoḥ srugvyūhāṇām
Locativesrugvyūhe srugvyūhayoḥ srugvyūheṣu

Compound srugvyūha -

Adverb -srugvyūham -srugvyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria