Declension table of ?srugdaṇḍa

Deva

MasculineSingularDualPlural
Nominativesrugdaṇḍaḥ srugdaṇḍau srugdaṇḍāḥ
Vocativesrugdaṇḍa srugdaṇḍau srugdaṇḍāḥ
Accusativesrugdaṇḍam srugdaṇḍau srugdaṇḍān
Instrumentalsrugdaṇḍena srugdaṇḍābhyām srugdaṇḍaiḥ srugdaṇḍebhiḥ
Dativesrugdaṇḍāya srugdaṇḍābhyām srugdaṇḍebhyaḥ
Ablativesrugdaṇḍāt srugdaṇḍābhyām srugdaṇḍebhyaḥ
Genitivesrugdaṇḍasya srugdaṇḍayoḥ srugdaṇḍānām
Locativesrugdaṇḍe srugdaṇḍayoḥ srugdaṇḍeṣu

Compound srugdaṇḍa -

Adverb -srugdaṇḍam -srugdaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria