Declension table of srugbheda

Deva

MasculineSingularDualPlural
Nominativesrugbhedaḥ srugbhedau srugbhedāḥ
Vocativesrugbheda srugbhedau srugbhedāḥ
Accusativesrugbhedam srugbhedau srugbhedān
Instrumentalsrugbhedena srugbhedābhyām srugbhedaiḥ
Dativesrugbhedāya srugbhedābhyām srugbhedebhyaḥ
Ablativesrugbhedāt srugbhedābhyām srugbhedebhyaḥ
Genitivesrugbhedasya srugbhedayoḥ srugbhedānām
Locativesrugbhede srugbhedayoḥ srugbhedeṣu

Compound srugbheda -

Adverb -srugbhedam -srugbhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria