Declension table of ?srugbhāṇḍa

Deva

MasculineSingularDualPlural
Nominativesrugbhāṇḍaḥ srugbhāṇḍau srugbhāṇḍāḥ
Vocativesrugbhāṇḍa srugbhāṇḍau srugbhāṇḍāḥ
Accusativesrugbhāṇḍam srugbhāṇḍau srugbhāṇḍān
Instrumentalsrugbhāṇḍena srugbhāṇḍābhyām srugbhāṇḍaiḥ srugbhāṇḍebhiḥ
Dativesrugbhāṇḍāya srugbhāṇḍābhyām srugbhāṇḍebhyaḥ
Ablativesrugbhāṇḍāt srugbhāṇḍābhyām srugbhāṇḍebhyaḥ
Genitivesrugbhāṇḍasya srugbhāṇḍayoḥ srugbhāṇḍānām
Locativesrugbhāṇḍe srugbhāṇḍayoḥ srugbhāṇḍeṣu

Compound srugbhāṇḍa -

Adverb -srugbhāṇḍam -srugbhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria