Declension table of ?srugādāna

Deva

NeuterSingularDualPlural
Nominativesrugādānam srugādāne srugādānāni
Vocativesrugādāna srugādāne srugādānāni
Accusativesrugādānam srugādāne srugādānāni
Instrumentalsrugādānena srugādānābhyām srugādānaiḥ
Dativesrugādānāya srugādānābhyām srugādānebhyaḥ
Ablativesrugādānāt srugādānābhyām srugādānebhyaḥ
Genitivesrugādānasya srugādānayoḥ srugādānānām
Locativesrugādāne srugādānayoḥ srugādāneṣu

Compound srugādāna -

Adverb -srugādānam -srugādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria